中村元記念館東洋思想文化研究所

検索結果詳細
 
ईशावास्योपनिषत्सटीकशांकरभाष्योपेता  
ईशा वास्य उपनिषत् सटीक शांकर भाष्य उपेता 
आनन्दगिरिकृतटीकासंवलितशांकरभाष्योपेता ; आगाशे इत्युपाह्वैर्बालशास्त्रिभिः संशोधिता ; ब्रह्मान्नदसरस्वतीकृतमीशावास्यरहस्यम्, शंकरानन्दकृतेशावास्यीपिका, रामचन्द्रपण्डितकृतेशावास्यविवृतिः, एतत्पुस्तकत्रितयमानन्दाश्रमस्थपण्डितैः संशोधितम् ; उवटार्यकृतमीशावास्यभाष्यम्, आनन्दभट्टोपाध्यायकृतमीशावास्यभाष्यम्, अनन्ताचार्यकृतमीशावास्यभाष्यम्, इदं पुस्तकत्रयं वोडस इत्युपाह्वैर्राजरामशास्त्रिभिः संशोधितं च
पुण्यपत्तने : आनन्दाश्रममुद्रणालये, 1927
 
 
 
所蔵 :
  巻次 受入日 配架場所 請求記号 資料NO 状況
1   2012-10-06   書庫1,2,4,展、ガ/ケアコーナー(書斎から移動中)
 126.3 An 
  
 2    A201:書き425 
 019025
 N作業あり 
   
シリーズ名 : आनन्दाश्रमसंस्कृतग्रन्थावलिः ग्रन्थाङ्कः 5
: 5. आवृत्तिः
形態 : 3, 5, 3, 20, 5, 10, 6, 15, 10, 12, 4 p. ; 24 cm
標題言語 : san
本文言語 : san
分類 : LCC : BL1124.7
注記 : In Sanskrit Classical work of Hindu philosophy; includes commentaries from Advaita point of view
件名 : Upanishads. Īśopaniṣad -- Commentaries
 


c2014 NPO法人中村元記念館東洋思想文化研究所